रविवार, 8 मई 2022

ब्रहमपार स्त्रोत्र


 

श्री विष्णु पुराण मे “काम दोषों से मुक्त करने वाला "ब्रह्मपार स्तोत्र" दिया गया हैं जो इस प्रकार से हैं |

सोम उवाच

पारं परं विष्णुपारपारः परः परेभ्यः परमार्थरूपी ।

स ब्रह्मपारः परपारभूतः परः पराणामपि पापारः ।।

स कारणं कारणतस्ततोऽपि तस्यापि हेतुः परहेतुहेतुः ।

कार्येषु चैवं सह कर्मकर्तृरूपेरशेषैरवतीह सर्वम् ।।

ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोसौ ।

ब्रह्मव्ययं नित्यमजं स विष्णुरपक्षयाद्येरखिलैरसंगि ।।

ब्रह्माक्षरमजं नित्यं यथासौ पुरूषोत्तमः ।

तथा रागादयो दोषाः प्रयान्तु न्रशमं मम ।।

एतद्रह्मपराख्यं वै सस्तवं परमं जपन् ।

अवाप परमां सिद्धिं स तमाराध्य केशवम् ।।

इमं स्तवं यः पठति श्रृणुयाद्वापि नित्यशः ।

स कामदोषैरखिलैर्मुक्तः प्राप्नोति वाछिंतम् ।।

 

कोई टिप्पणी नहीं: